Declension table of ?tṛṇajantu

Deva

MasculineSingularDualPlural
Nominativetṛṇajantuḥ tṛṇajantū tṛṇajantavaḥ
Vocativetṛṇajanto tṛṇajantū tṛṇajantavaḥ
Accusativetṛṇajantum tṛṇajantū tṛṇajantūn
Instrumentaltṛṇajantunā tṛṇajantubhyām tṛṇajantubhiḥ
Dativetṛṇajantave tṛṇajantubhyām tṛṇajantubhyaḥ
Ablativetṛṇajantoḥ tṛṇajantubhyām tṛṇajantubhyaḥ
Genitivetṛṇajantoḥ tṛṇajantvoḥ tṛṇajantūnām
Locativetṛṇajantau tṛṇajantvoḥ tṛṇajantuṣu

Compound tṛṇajantu -

Adverb -tṛṇajantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria