Declension table of ?tṛṇajalāyukā

Deva

FeminineSingularDualPlural
Nominativetṛṇajalāyukā tṛṇajalāyuke tṛṇajalāyukāḥ
Vocativetṛṇajalāyuke tṛṇajalāyuke tṛṇajalāyukāḥ
Accusativetṛṇajalāyukām tṛṇajalāyuke tṛṇajalāyukāḥ
Instrumentaltṛṇajalāyukayā tṛṇajalāyukābhyām tṛṇajalāyukābhiḥ
Dativetṛṇajalāyukāyai tṛṇajalāyukābhyām tṛṇajalāyukābhyaḥ
Ablativetṛṇajalāyukāyāḥ tṛṇajalāyukābhyām tṛṇajalāyukābhyaḥ
Genitivetṛṇajalāyukāyāḥ tṛṇajalāyukayoḥ tṛṇajalāyukānām
Locativetṛṇajalāyukāyām tṛṇajalāyukayoḥ tṛṇajalāyukāsu

Adverb -tṛṇajalāyukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria