Declension table of ?tṛṇagranthi

Deva

FeminineSingularDualPlural
Nominativetṛṇagranthiḥ tṛṇagranthī tṛṇagranthayaḥ
Vocativetṛṇagranthe tṛṇagranthī tṛṇagranthayaḥ
Accusativetṛṇagranthim tṛṇagranthī tṛṇagranthīḥ
Instrumentaltṛṇagranthyā tṛṇagranthibhyām tṛṇagranthibhiḥ
Dativetṛṇagranthyai tṛṇagranthaye tṛṇagranthibhyām tṛṇagranthibhyaḥ
Ablativetṛṇagranthyāḥ tṛṇagrantheḥ tṛṇagranthibhyām tṛṇagranthibhyaḥ
Genitivetṛṇagranthyāḥ tṛṇagrantheḥ tṛṇagranthyoḥ tṛṇagranthīnām
Locativetṛṇagranthyām tṛṇagranthau tṛṇagranthyoḥ tṛṇagranthiṣu

Compound tṛṇagranthi -

Adverb -tṛṇagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria