Declension table of ?tṛṇadhānya

Deva

NeuterSingularDualPlural
Nominativetṛṇadhānyam tṛṇadhānye tṛṇadhānyāni
Vocativetṛṇadhānya tṛṇadhānye tṛṇadhānyāni
Accusativetṛṇadhānyam tṛṇadhānye tṛṇadhānyāni
Instrumentaltṛṇadhānyena tṛṇadhānyābhyām tṛṇadhānyaiḥ
Dativetṛṇadhānyāya tṛṇadhānyābhyām tṛṇadhānyebhyaḥ
Ablativetṛṇadhānyāt tṛṇadhānyābhyām tṛṇadhānyebhyaḥ
Genitivetṛṇadhānyasya tṛṇadhānyayoḥ tṛṇadhānyānām
Locativetṛṇadhānye tṛṇadhānyayoḥ tṛṇadhānyeṣu

Compound tṛṇadhānya -

Adverb -tṛṇadhānyam -tṛṇadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria