Declension table of ?tṛṇabījaka

Deva

MasculineSingularDualPlural
Nominativetṛṇabījakaḥ tṛṇabījakau tṛṇabījakāḥ
Vocativetṛṇabījaka tṛṇabījakau tṛṇabījakāḥ
Accusativetṛṇabījakam tṛṇabījakau tṛṇabījakān
Instrumentaltṛṇabījakena tṛṇabījakābhyām tṛṇabījakaiḥ tṛṇabījakebhiḥ
Dativetṛṇabījakāya tṛṇabījakābhyām tṛṇabījakebhyaḥ
Ablativetṛṇabījakāt tṛṇabījakābhyām tṛṇabījakebhyaḥ
Genitivetṛṇabījakasya tṛṇabījakayoḥ tṛṇabījakānām
Locativetṛṇabījake tṛṇabījakayoḥ tṛṇabījakeṣu

Compound tṛṇabījaka -

Adverb -tṛṇabījakam -tṛṇabījakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria