Declension table of ?tṛṇabīja

Deva

MasculineSingularDualPlural
Nominativetṛṇabījaḥ tṛṇabījau tṛṇabījāḥ
Vocativetṛṇabīja tṛṇabījau tṛṇabījāḥ
Accusativetṛṇabījam tṛṇabījau tṛṇabījān
Instrumentaltṛṇabījena tṛṇabījābhyām tṛṇabījaiḥ tṛṇabījebhiḥ
Dativetṛṇabījāya tṛṇabījābhyām tṛṇabījebhyaḥ
Ablativetṛṇabījāt tṛṇabījābhyām tṛṇabījebhyaḥ
Genitivetṛṇabījasya tṛṇabījayoḥ tṛṇabījānām
Locativetṛṇabīje tṛṇabījayoḥ tṛṇabījeṣu

Compound tṛṇabīja -

Adverb -tṛṇabījam -tṛṇabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria