Declension table of ?tṛṇāñjana

Deva

MasculineSingularDualPlural
Nominativetṛṇāñjanaḥ tṛṇāñjanau tṛṇāñjanāḥ
Vocativetṛṇāñjana tṛṇāñjanau tṛṇāñjanāḥ
Accusativetṛṇāñjanam tṛṇāñjanau tṛṇāñjanān
Instrumentaltṛṇāñjanena tṛṇāñjanābhyām tṛṇāñjanaiḥ tṛṇāñjanebhiḥ
Dativetṛṇāñjanāya tṛṇāñjanābhyām tṛṇāñjanebhyaḥ
Ablativetṛṇāñjanāt tṛṇāñjanābhyām tṛṇāñjanebhyaḥ
Genitivetṛṇāñjanasya tṛṇāñjanayoḥ tṛṇāñjanānām
Locativetṛṇāñjane tṛṇāñjanayoḥ tṛṇāñjaneṣu

Compound tṛṇāñjana -

Adverb -tṛṇāñjanam -tṛṇāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria