Declension table of ?tṛṇāñcana

Deva

MasculineSingularDualPlural
Nominativetṛṇāñcanaḥ tṛṇāñcanau tṛṇāñcanāḥ
Vocativetṛṇāñcana tṛṇāñcanau tṛṇāñcanāḥ
Accusativetṛṇāñcanam tṛṇāñcanau tṛṇāñcanān
Instrumentaltṛṇāñcanena tṛṇāñcanābhyām tṛṇāñcanaiḥ tṛṇāñcanebhiḥ
Dativetṛṇāñcanāya tṛṇāñcanābhyām tṛṇāñcanebhyaḥ
Ablativetṛṇāñcanāt tṛṇāñcanābhyām tṛṇāñcanebhyaḥ
Genitivetṛṇāñcanasya tṛṇāñcanayoḥ tṛṇāñcanānām
Locativetṛṇāñcane tṛṇāñcanayoḥ tṛṇāñcaneṣu

Compound tṛṇāñcana -

Adverb -tṛṇāñcanam -tṛṇāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria