Declension table of ?tṛṇāśana

Deva

NeuterSingularDualPlural
Nominativetṛṇāśanam tṛṇāśane tṛṇāśanāni
Vocativetṛṇāśana tṛṇāśane tṛṇāśanāni
Accusativetṛṇāśanam tṛṇāśane tṛṇāśanāni
Instrumentaltṛṇāśanena tṛṇāśanābhyām tṛṇāśanaiḥ
Dativetṛṇāśanāya tṛṇāśanābhyām tṛṇāśanebhyaḥ
Ablativetṛṇāśanāt tṛṇāśanābhyām tṛṇāśanebhyaḥ
Genitivetṛṇāśanasya tṛṇāśanayoḥ tṛṇāśanānām
Locativetṛṇāśane tṛṇāśanayoḥ tṛṇāśaneṣu

Compound tṛṇāśana -

Adverb -tṛṇāśanam -tṛṇāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria