Declension table of tṛṇāvarta

Deva

MasculineSingularDualPlural
Nominativetṛṇāvartaḥ tṛṇāvartau tṛṇāvartāḥ
Vocativetṛṇāvarta tṛṇāvartau tṛṇāvartāḥ
Accusativetṛṇāvartam tṛṇāvartau tṛṇāvartān
Instrumentaltṛṇāvartena tṛṇāvartābhyām tṛṇāvartaiḥ tṛṇāvartebhiḥ
Dativetṛṇāvartāya tṛṇāvartābhyām tṛṇāvartebhyaḥ
Ablativetṛṇāvartāt tṛṇāvartābhyām tṛṇāvartebhyaḥ
Genitivetṛṇāvartasya tṛṇāvartayoḥ tṛṇāvartānām
Locativetṛṇāvarte tṛṇāvartayoḥ tṛṇāvarteṣu

Compound tṛṇāvarta -

Adverb -tṛṇāvartam -tṛṇāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria