Declension table of ?tṛṇāda

Deva

NeuterSingularDualPlural
Nominativetṛṇādam tṛṇāde tṛṇādāni
Vocativetṛṇāda tṛṇāde tṛṇādāni
Accusativetṛṇādam tṛṇāde tṛṇādāni
Instrumentaltṛṇādena tṛṇādābhyām tṛṇādaiḥ
Dativetṛṇādāya tṛṇādābhyām tṛṇādebhyaḥ
Ablativetṛṇādāt tṛṇādābhyām tṛṇādebhyaḥ
Genitivetṛṇādasya tṛṇādayoḥ tṛṇādānām
Locativetṛṇāde tṛṇādayoḥ tṛṇādeṣu

Compound tṛṇāda -

Adverb -tṛṇādam -tṛṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria