Declension table of ?tṛṇāṭavī

Deva

FeminineSingularDualPlural
Nominativetṛṇāṭavī tṛṇāṭavyau tṛṇāṭavyaḥ
Vocativetṛṇāṭavi tṛṇāṭavyau tṛṇāṭavyaḥ
Accusativetṛṇāṭavīm tṛṇāṭavyau tṛṇāṭavīḥ
Instrumentaltṛṇāṭavyā tṛṇāṭavībhyām tṛṇāṭavībhiḥ
Dativetṛṇāṭavyai tṛṇāṭavībhyām tṛṇāṭavībhyaḥ
Ablativetṛṇāṭavyāḥ tṛṇāṭavībhyām tṛṇāṭavībhyaḥ
Genitivetṛṇāṭavyāḥ tṛṇāṭavyoḥ tṛṇāṭavīnām
Locativetṛṇāṭavyām tṛṇāṭavyoḥ tṛṇāṭavīṣu

Compound tṛṇāṭavi - tṛṇāṭavī -

Adverb -tṛṇāṭavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria