Declension table of ?tṛṇāḍhya

Deva

MasculineSingularDualPlural
Nominativetṛṇāḍhyaḥ tṛṇāḍhyau tṛṇāḍhyāḥ
Vocativetṛṇāḍhya tṛṇāḍhyau tṛṇāḍhyāḥ
Accusativetṛṇāḍhyam tṛṇāḍhyau tṛṇāḍhyān
Instrumentaltṛṇāḍhyena tṛṇāḍhyābhyām tṛṇāḍhyaiḥ tṛṇāḍhyebhiḥ
Dativetṛṇāḍhyāya tṛṇāḍhyābhyām tṛṇāḍhyebhyaḥ
Ablativetṛṇāḍhyāt tṛṇāḍhyābhyām tṛṇāḍhyebhyaḥ
Genitivetṛṇāḍhyasya tṛṇāḍhyayoḥ tṛṇāḍhyānām
Locativetṛṇāḍhye tṛṇāḍhyayoḥ tṛṇāḍhyeṣu

Compound tṛṇāḍhya -

Adverb -tṛṇāḍhyam -tṛṇāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria