Declension table of ?tṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativetṛṃhaṇam tṛṃhaṇe tṛṃhaṇāni
Vocativetṛṃhaṇa tṛṃhaṇe tṛṃhaṇāni
Accusativetṛṃhaṇam tṛṃhaṇe tṛṃhaṇāni
Instrumentaltṛṃhaṇena tṛṃhaṇābhyām tṛṃhaṇaiḥ
Dativetṛṃhaṇāya tṛṃhaṇābhyām tṛṃhaṇebhyaḥ
Ablativetṛṃhaṇāt tṛṃhaṇābhyām tṛṃhaṇebhyaḥ
Genitivetṛṃhaṇasya tṛṃhaṇayoḥ tṛṃhaṇānām
Locativetṛṃhaṇe tṛṃhaṇayoḥ tṛṃhaṇeṣu

Compound tṛṃhaṇa -

Adverb -tṛṃhaṇam -tṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria