Declension table of ?syūmanyu

Deva

NeuterSingularDualPlural
Nominativesyūmanyu syūmanyunī syūmanyūni
Vocativesyūmanyu syūmanyunī syūmanyūni
Accusativesyūmanyu syūmanyunī syūmanyūni
Instrumentalsyūmanyunā syūmanyubhyām syūmanyubhiḥ
Dativesyūmanyune syūmanyubhyām syūmanyubhyaḥ
Ablativesyūmanyunaḥ syūmanyubhyām syūmanyubhyaḥ
Genitivesyūmanyunaḥ syūmanyunoḥ syūmanyūnām
Locativesyūmanyuni syūmanyunoḥ syūmanyuṣu

Compound syūmanyu -

Adverb -syūmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria