Declension table of syota

Deva

MasculineSingularDualPlural
Nominativesyotaḥ syotau syotāḥ
Vocativesyota syotau syotāḥ
Accusativesyotam syotau syotān
Instrumentalsyotena syotābhyām syotaiḥ
Dativesyotāya syotābhyām syotebhyaḥ
Ablativesyotāt syotābhyām syotebhyaḥ
Genitivesyotasya syotayoḥ syotānām
Locativesyote syotayoḥ syoteṣu

Compound syota -

Adverb -syotam -syotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria