Declension table of syandanārūḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | syandanārūḍham | syandanārūḍhe | syandanārūḍhāni |
Vocative | syandanārūḍha | syandanārūḍhe | syandanārūḍhāni |
Accusative | syandanārūḍham | syandanārūḍhe | syandanārūḍhāni |
Instrumental | syandanārūḍhena | syandanārūḍhābhyām | syandanārūḍhaiḥ |
Dative | syandanārūḍhāya | syandanārūḍhābhyām | syandanārūḍhebhyaḥ |
Ablative | syandanārūḍhāt | syandanārūḍhābhyām | syandanārūḍhebhyaḥ |
Genitive | syandanārūḍhasya | syandanārūḍhayoḥ | syandanārūḍhānām |
Locative | syandanārūḍhe | syandanārūḍhayoḥ | syandanārūḍheṣu |