Declension table of ?syandanālokabhīta

Deva

MasculineSingularDualPlural
Nominativesyandanālokabhītaḥ syandanālokabhītau syandanālokabhītāḥ
Vocativesyandanālokabhīta syandanālokabhītau syandanālokabhītāḥ
Accusativesyandanālokabhītam syandanālokabhītau syandanālokabhītān
Instrumentalsyandanālokabhītena syandanālokabhītābhyām syandanālokabhītaiḥ syandanālokabhītebhiḥ
Dativesyandanālokabhītāya syandanālokabhītābhyām syandanālokabhītebhyaḥ
Ablativesyandanālokabhītāt syandanālokabhītābhyām syandanālokabhītebhyaḥ
Genitivesyandanālokabhītasya syandanālokabhītayoḥ syandanālokabhītānām
Locativesyandanālokabhīte syandanālokabhītayoḥ syandanālokabhīteṣu

Compound syandanālokabhīta -

Adverb -syandanālokabhītam -syandanālokabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria