Declension table of syanda

Deva

MasculineSingularDualPlural
Nominativesyandaḥ syandau syandāḥ
Vocativesyanda syandau syandāḥ
Accusativesyandam syandau syandān
Instrumentalsyandena syandābhyām syandaiḥ syandebhiḥ
Dativesyandāya syandābhyām syandebhyaḥ
Ablativesyandāt syandābhyām syandebhyaḥ
Genitivesyandasya syandayoḥ syandānām
Locativesyande syandayoḥ syandeṣu

Compound syanda -

Adverb -syandam -syandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria