Declension table of ?syamantakaprabandha

Deva

MasculineSingularDualPlural
Nominativesyamantakaprabandhaḥ syamantakaprabandhau syamantakaprabandhāḥ
Vocativesyamantakaprabandha syamantakaprabandhau syamantakaprabandhāḥ
Accusativesyamantakaprabandham syamantakaprabandhau syamantakaprabandhān
Instrumentalsyamantakaprabandhena syamantakaprabandhābhyām syamantakaprabandhaiḥ syamantakaprabandhebhiḥ
Dativesyamantakaprabandhāya syamantakaprabandhābhyām syamantakaprabandhebhyaḥ
Ablativesyamantakaprabandhāt syamantakaprabandhābhyām syamantakaprabandhebhyaḥ
Genitivesyamantakaprabandhasya syamantakaprabandhayoḥ syamantakaprabandhānām
Locativesyamantakaprabandhe syamantakaprabandhayoḥ syamantakaprabandheṣu

Compound syamantakaprabandha -

Adverb -syamantakaprabandham -syamantakaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria