Declension table of ?svotthitā

Deva

FeminineSingularDualPlural
Nominativesvotthitā svotthite svotthitāḥ
Vocativesvotthite svotthite svotthitāḥ
Accusativesvotthitām svotthite svotthitāḥ
Instrumentalsvotthitayā svotthitābhyām svotthitābhiḥ
Dativesvotthitāyai svotthitābhyām svotthitābhyaḥ
Ablativesvotthitāyāḥ svotthitābhyām svotthitābhyaḥ
Genitivesvotthitāyāḥ svotthitayoḥ svotthitānām
Locativesvotthitāyām svotthitayoḥ svotthitāsu

Adverb -svotthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria