Declension table of ?svotthita

Deva

NeuterSingularDualPlural
Nominativesvotthitam svotthite svotthitāni
Vocativesvotthita svotthite svotthitāni
Accusativesvotthitam svotthite svotthitāni
Instrumentalsvotthitena svotthitābhyām svotthitaiḥ
Dativesvotthitāya svotthitābhyām svotthitebhyaḥ
Ablativesvotthitāt svotthitābhyām svotthitebhyaḥ
Genitivesvotthitasya svotthitayoḥ svotthitānām
Locativesvotthite svotthitayoḥ svotthiteṣu

Compound svotthita -

Adverb -svotthitam -svotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria