Declension table of ?svotthita

Deva

MasculineSingularDualPlural
Nominativesvotthitaḥ svotthitau svotthitāḥ
Vocativesvotthita svotthitau svotthitāḥ
Accusativesvotthitam svotthitau svotthitān
Instrumentalsvotthitena svotthitābhyām svotthitaiḥ svotthitebhiḥ
Dativesvotthitāya svotthitābhyām svotthitebhyaḥ
Ablativesvotthitāt svotthitābhyām svotthitebhyaḥ
Genitivesvotthitasya svotthitayoḥ svotthitānām
Locativesvotthite svotthitayoḥ svotthiteṣu

Compound svotthita -

Adverb -svotthitam -svotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria