Declension table of ?svopajñadhātupāṭhavivaraṇa

Deva

MasculineSingularDualPlural
Nominativesvopajñadhātupāṭhavivaraṇaḥ svopajñadhātupāṭhavivaraṇau svopajñadhātupāṭhavivaraṇāḥ
Vocativesvopajñadhātupāṭhavivaraṇa svopajñadhātupāṭhavivaraṇau svopajñadhātupāṭhavivaraṇāḥ
Accusativesvopajñadhātupāṭhavivaraṇam svopajñadhātupāṭhavivaraṇau svopajñadhātupāṭhavivaraṇān
Instrumentalsvopajñadhātupāṭhavivaraṇena svopajñadhātupāṭhavivaraṇābhyām svopajñadhātupāṭhavivaraṇaiḥ svopajñadhātupāṭhavivaraṇebhiḥ
Dativesvopajñadhātupāṭhavivaraṇāya svopajñadhātupāṭhavivaraṇābhyām svopajñadhātupāṭhavivaraṇebhyaḥ
Ablativesvopajñadhātupāṭhavivaraṇāt svopajñadhātupāṭhavivaraṇābhyām svopajñadhātupāṭhavivaraṇebhyaḥ
Genitivesvopajñadhātupāṭhavivaraṇasya svopajñadhātupāṭhavivaraṇayoḥ svopajñadhātupāṭhavivaraṇānām
Locativesvopajñadhātupāṭhavivaraṇe svopajñadhātupāṭhavivaraṇayoḥ svopajñadhātupāṭhavivaraṇeṣu

Compound svopajñadhātupāṭhavivaraṇa -

Adverb -svopajñadhātupāṭhavivaraṇam -svopajñadhātupāṭhavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria