Declension table of ?svopajña

Deva

NeuterSingularDualPlural
Nominativesvopajñam svopajñe svopajñāni
Vocativesvopajña svopajñe svopajñāni
Accusativesvopajñam svopajñe svopajñāni
Instrumentalsvopajñena svopajñābhyām svopajñaiḥ
Dativesvopajñāya svopajñābhyām svopajñebhyaḥ
Ablativesvopajñāt svopajñābhyām svopajñebhyaḥ
Genitivesvopajñasya svopajñayoḥ svopajñānām
Locativesvopajñe svopajñayoḥ svopajñeṣu

Compound svopajña -

Adverb -svopajñam -svopajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria