Declension table of ?svopārjita

Deva

NeuterSingularDualPlural
Nominativesvopārjitam svopārjite svopārjitāni
Vocativesvopārjita svopārjite svopārjitāni
Accusativesvopārjitam svopārjite svopārjitāni
Instrumentalsvopārjitena svopārjitābhyām svopārjitaiḥ
Dativesvopārjitāya svopārjitābhyām svopārjitebhyaḥ
Ablativesvopārjitāt svopārjitābhyām svopārjitebhyaḥ
Genitivesvopārjitasya svopārjitayoḥ svopārjitānām
Locativesvopārjite svopārjitayoḥ svopārjiteṣu

Compound svopārjita -

Adverb -svopārjitam -svopārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria