Declension table of ?svokta

Deva

MasculineSingularDualPlural
Nominativesvoktaḥ svoktau svoktāḥ
Vocativesvokta svoktau svoktāḥ
Accusativesvoktam svoktau svoktān
Instrumentalsvoktena svoktābhyām svoktaiḥ svoktebhiḥ
Dativesvoktāya svoktābhyām svoktebhyaḥ
Ablativesvoktāt svoktābhyām svoktebhyaḥ
Genitivesvoktasya svoktayoḥ svoktānām
Locativesvokte svoktayoḥ svokteṣu

Compound svokta -

Adverb -svoktam -svoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria