Declension table of ?svodaya

Deva

MasculineSingularDualPlural
Nominativesvodayaḥ svodayau svodayāḥ
Vocativesvodaya svodayau svodayāḥ
Accusativesvodayam svodayau svodayān
Instrumentalsvodayena svodayābhyām svodayaiḥ svodayebhiḥ
Dativesvodayāya svodayābhyām svodayebhyaḥ
Ablativesvodayāt svodayābhyām svodayebhyaḥ
Genitivesvodayasya svodayayoḥ svodayānām
Locativesvodaye svodayayoḥ svodayeṣu

Compound svodaya -

Adverb -svodayam -svodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria