Declension table of ?svodarapūraka

Deva

NeuterSingularDualPlural
Nominativesvodarapūrakam svodarapūrake svodarapūrakāṇi
Vocativesvodarapūraka svodarapūrake svodarapūrakāṇi
Accusativesvodarapūrakam svodarapūrake svodarapūrakāṇi
Instrumentalsvodarapūrakeṇa svodarapūrakābhyām svodarapūrakaiḥ
Dativesvodarapūrakāya svodarapūrakābhyām svodarapūrakebhyaḥ
Ablativesvodarapūrakāt svodarapūrakābhyām svodarapūrakebhyaḥ
Genitivesvodarapūrakasya svodarapūrakayoḥ svodarapūrakāṇām
Locativesvodarapūrake svodarapūrakayoḥ svodarapūrakeṣu

Compound svodarapūraka -

Adverb -svodarapūrakam -svodarapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria