Declension table of ?svodarapūraṇa

Deva

NeuterSingularDualPlural
Nominativesvodarapūraṇam svodarapūraṇe svodarapūraṇāni
Vocativesvodarapūraṇa svodarapūraṇe svodarapūraṇāni
Accusativesvodarapūraṇam svodarapūraṇe svodarapūraṇāni
Instrumentalsvodarapūraṇena svodarapūraṇābhyām svodarapūraṇaiḥ
Dativesvodarapūraṇāya svodarapūraṇābhyām svodarapūraṇebhyaḥ
Ablativesvodarapūraṇāt svodarapūraṇābhyām svodarapūraṇebhyaḥ
Genitivesvodarapūraṇasya svodarapūraṇayoḥ svodarapūraṇānām
Locativesvodarapūraṇe svodarapūraṇayoḥ svodarapūraṇeṣu

Compound svodarapūraṇa -

Adverb -svodarapūraṇam -svodarapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria