Declension table of ?svocitā

Deva

FeminineSingularDualPlural
Nominativesvocitā svocite svocitāḥ
Vocativesvocite svocite svocitāḥ
Accusativesvocitām svocite svocitāḥ
Instrumentalsvocitayā svocitābhyām svocitābhiḥ
Dativesvocitāyai svocitābhyām svocitābhyaḥ
Ablativesvocitāyāḥ svocitābhyām svocitābhyaḥ
Genitivesvocitāyāḥ svocitayoḥ svocitānām
Locativesvocitāyām svocitayoḥ svocitāsu

Adverb -svocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria