Declension table of ?svocita

Deva

NeuterSingularDualPlural
Nominativesvocitam svocite svocitāni
Vocativesvocita svocite svocitāni
Accusativesvocitam svocite svocitāni
Instrumentalsvocitena svocitābhyām svocitaiḥ
Dativesvocitāya svocitābhyām svocitebhyaḥ
Ablativesvocitāt svocitābhyām svocitebhyaḥ
Genitivesvocitasya svocitayoḥ svocitānām
Locativesvocite svocitayoḥ svociteṣu

Compound svocita -

Adverb -svocitam -svocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria