Declension table of ?svocita

Deva

MasculineSingularDualPlural
Nominativesvocitaḥ svocitau svocitāḥ
Vocativesvocita svocitau svocitāḥ
Accusativesvocitam svocitau svocitān
Instrumentalsvocitena svocitābhyām svocitaiḥ svocitebhiḥ
Dativesvocitāya svocitābhyām svocitebhyaḥ
Ablativesvocitāt svocitābhyām svocitebhyaḥ
Genitivesvocitasya svocitayoḥ svocitānām
Locativesvocite svocitayoḥ svociteṣu

Compound svocita -

Adverb -svocitam -svocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria