Declension table of ?svita

Deva

NeuterSingularDualPlural
Nominativesvitam svite svitāni
Vocativesvita svite svitāni
Accusativesvitam svite svitāni
Instrumentalsvitena svitābhyām svitaiḥ
Dativesvitāya svitābhyām svitebhyaḥ
Ablativesvitāt svitābhyām svitebhyaḥ
Genitivesvitasya svitayoḥ svitānām
Locativesvite svitayoḥ sviteṣu

Compound svita -

Adverb -svitam -svitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria