Declension table of svīkartavya

Deva

MasculineSingularDualPlural
Nominativesvīkartavyaḥ svīkartavyau svīkartavyāḥ
Vocativesvīkartavya svīkartavyau svīkartavyāḥ
Accusativesvīkartavyam svīkartavyau svīkartavyān
Instrumentalsvīkartavyena svīkartavyābhyām svīkartavyaiḥ svīkartavyebhiḥ
Dativesvīkartavyāya svīkartavyābhyām svīkartavyebhyaḥ
Ablativesvīkartavyāt svīkartavyābhyām svīkartavyebhyaḥ
Genitivesvīkartavyasya svīkartavyayoḥ svīkartavyānām
Locativesvīkartavye svīkartavyayoḥ svīkartavyeṣu

Compound svīkartavya -

Adverb -svīkartavyam -svīkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria