Declension table of ?svīkaraṇakarman

Deva

NeuterSingularDualPlural
Nominativesvīkaraṇakarma svīkaraṇakarmaṇī svīkaraṇakarmāṇi
Vocativesvīkaraṇakarman svīkaraṇakarma svīkaraṇakarmaṇī svīkaraṇakarmāṇi
Accusativesvīkaraṇakarma svīkaraṇakarmaṇī svīkaraṇakarmāṇi
Instrumentalsvīkaraṇakarmaṇā svīkaraṇakarmabhyām svīkaraṇakarmabhiḥ
Dativesvīkaraṇakarmaṇe svīkaraṇakarmabhyām svīkaraṇakarmabhyaḥ
Ablativesvīkaraṇakarmaṇaḥ svīkaraṇakarmabhyām svīkaraṇakarmabhyaḥ
Genitivesvīkaraṇakarmaṇaḥ svīkaraṇakarmaṇoḥ svīkaraṇakarmaṇām
Locativesvīkaraṇakarmaṇi svīkaraṇakarmaṇoḥ svīkaraṇakarmasu

Compound svīkaraṇakarma -

Adverb -svīkaraṇakarma -svīkaraṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria