Declension table of ?svīkaraṇakarman

Deva

MasculineSingularDualPlural
Nominativesvīkaraṇakarmā svīkaraṇakarmāṇau svīkaraṇakarmāṇaḥ
Vocativesvīkaraṇakarman svīkaraṇakarmāṇau svīkaraṇakarmāṇaḥ
Accusativesvīkaraṇakarmāṇam svīkaraṇakarmāṇau svīkaraṇakarmaṇaḥ
Instrumentalsvīkaraṇakarmaṇā svīkaraṇakarmabhyām svīkaraṇakarmabhiḥ
Dativesvīkaraṇakarmaṇe svīkaraṇakarmabhyām svīkaraṇakarmabhyaḥ
Ablativesvīkaraṇakarmaṇaḥ svīkaraṇakarmabhyām svīkaraṇakarmabhyaḥ
Genitivesvīkaraṇakarmaṇaḥ svīkaraṇakarmaṇoḥ svīkaraṇakarmaṇām
Locativesvīkaraṇakarmaṇi svīkaraṇakarmaṇoḥ svīkaraṇakarmasu

Compound svīkaraṇakarma -

Adverb -svīkaraṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria