Declension table of ?svīkārarahita

Deva

NeuterSingularDualPlural
Nominativesvīkārarahitam svīkārarahite svīkārarahitāni
Vocativesvīkārarahita svīkārarahite svīkārarahitāni
Accusativesvīkārarahitam svīkārarahite svīkārarahitāni
Instrumentalsvīkārarahitena svīkārarahitābhyām svīkārarahitaiḥ
Dativesvīkārarahitāya svīkārarahitābhyām svīkārarahitebhyaḥ
Ablativesvīkārarahitāt svīkārarahitābhyām svīkārarahitebhyaḥ
Genitivesvīkārarahitasya svīkārarahitayoḥ svīkārarahitānām
Locativesvīkārarahite svīkārarahitayoḥ svīkārarahiteṣu

Compound svīkārarahita -

Adverb -svīkārarahitam -svīkārarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria