Declension table of ?svīkṛta

Deva

NeuterSingularDualPlural
Nominativesvīkṛtam svīkṛte svīkṛtāni
Vocativesvīkṛta svīkṛte svīkṛtāni
Accusativesvīkṛtam svīkṛte svīkṛtāni
Instrumentalsvīkṛtena svīkṛtābhyām svīkṛtaiḥ
Dativesvīkṛtāya svīkṛtābhyām svīkṛtebhyaḥ
Ablativesvīkṛtāt svīkṛtābhyām svīkṛtebhyaḥ
Genitivesvīkṛtasya svīkṛtayoḥ svīkṛtānām
Locativesvīkṛte svīkṛtayoḥ svīkṛteṣu

Compound svīkṛta -

Adverb -svīkṛtam -svīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria