Declension table of ?svīkṛta

Deva

MasculineSingularDualPlural
Nominativesvīkṛtaḥ svīkṛtau svīkṛtāḥ
Vocativesvīkṛta svīkṛtau svīkṛtāḥ
Accusativesvīkṛtam svīkṛtau svīkṛtān
Instrumentalsvīkṛtena svīkṛtābhyām svīkṛtaiḥ svīkṛtebhiḥ
Dativesvīkṛtāya svīkṛtābhyām svīkṛtebhyaḥ
Ablativesvīkṛtāt svīkṛtābhyām svīkṛtebhyaḥ
Genitivesvīkṛtasya svīkṛtayoḥ svīkṛtānām
Locativesvīkṛte svīkṛtayoḥ svīkṛteṣu

Compound svīkṛta -

Adverb -svīkṛtam -svīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria