Declension table of ?svidita

Deva

MasculineSingularDualPlural
Nominativesviditaḥ sviditau sviditāḥ
Vocativesvidita sviditau sviditāḥ
Accusativesviditam sviditau sviditān
Instrumentalsviditena sviditābhyām sviditaiḥ sviditebhiḥ
Dativesviditāya sviditābhyām sviditebhyaḥ
Ablativesviditāt sviditābhyām sviditebhyaḥ
Genitivesviditasya sviditayoḥ sviditānām
Locativesvidite sviditayoḥ sviditeṣu

Compound svidita -

Adverb -sviditam -sviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria