Declension table of ?svidhma

Deva

NeuterSingularDualPlural
Nominativesvidhmam svidhme svidhmāni
Vocativesvidhma svidhme svidhmāni
Accusativesvidhmam svidhme svidhmāni
Instrumentalsvidhmena svidhmābhyām svidhmaiḥ
Dativesvidhmāya svidhmābhyām svidhmebhyaḥ
Ablativesvidhmāt svidhmābhyām svidhmebhyaḥ
Genitivesvidhmasya svidhmayoḥ svidhmānām
Locativesvidhme svidhmayoḥ svidhmeṣu

Compound svidhma -

Adverb -svidhmam -svidhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria