Declension table of ?sviṣu

Deva

MasculineSingularDualPlural
Nominativesviṣuḥ sviṣū sviṣavaḥ
Vocativesviṣo sviṣū sviṣavaḥ
Accusativesviṣum sviṣū sviṣūn
Instrumentalsviṣuṇā sviṣubhyām sviṣubhiḥ
Dativesviṣave sviṣubhyām sviṣubhyaḥ
Ablativesviṣoḥ sviṣubhyām sviṣubhyaḥ
Genitivesviṣoḥ sviṣvoḥ sviṣūṇām
Locativesviṣau sviṣvoḥ sviṣuṣu

Compound sviṣu -

Adverb -sviṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria