Declension table of ?sviṣṭi

Deva

NeuterSingularDualPlural
Nominativesviṣṭi sviṣṭinī sviṣṭīni
Vocativesviṣṭi sviṣṭinī sviṣṭīni
Accusativesviṣṭi sviṣṭinī sviṣṭīni
Instrumentalsviṣṭinā sviṣṭibhyām sviṣṭibhiḥ
Dativesviṣṭine sviṣṭibhyām sviṣṭibhyaḥ
Ablativesviṣṭinaḥ sviṣṭibhyām sviṣṭibhyaḥ
Genitivesviṣṭinaḥ sviṣṭinoḥ sviṣṭīnām
Locativesviṣṭini sviṣṭinoḥ sviṣṭiṣu

Compound sviṣṭi -

Adverb -sviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria