Declension table of ?sviṣṭi

Deva

MasculineSingularDualPlural
Nominativesviṣṭiḥ sviṣṭī sviṣṭayaḥ
Vocativesviṣṭe sviṣṭī sviṣṭayaḥ
Accusativesviṣṭim sviṣṭī sviṣṭīn
Instrumentalsviṣṭinā sviṣṭibhyām sviṣṭibhiḥ
Dativesviṣṭaye sviṣṭibhyām sviṣṭibhyaḥ
Ablativesviṣṭeḥ sviṣṭibhyām sviṣṭibhyaḥ
Genitivesviṣṭeḥ sviṣṭyoḥ sviṣṭīnām
Locativesviṣṭau sviṣṭyoḥ sviṣṭiṣu

Compound sviṣṭi -

Adverb -sviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria