Declension table of ?sviṣṭi

Deva

FeminineSingularDualPlural
Nominativesviṣṭiḥ sviṣṭī sviṣṭayaḥ
Vocativesviṣṭe sviṣṭī sviṣṭayaḥ
Accusativesviṣṭim sviṣṭī sviṣṭīḥ
Instrumentalsviṣṭyā sviṣṭibhyām sviṣṭibhiḥ
Dativesviṣṭyai sviṣṭaye sviṣṭibhyām sviṣṭibhyaḥ
Ablativesviṣṭyāḥ sviṣṭeḥ sviṣṭibhyām sviṣṭibhyaḥ
Genitivesviṣṭyāḥ sviṣṭeḥ sviṣṭyoḥ sviṣṭīnām
Locativesviṣṭyām sviṣṭau sviṣṭyoḥ sviṣṭiṣu

Compound sviṣṭi -

Adverb -sviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria