Declension table of ?sviṣṭakṛtā

Deva

FeminineSingularDualPlural
Nominativesviṣṭakṛtā sviṣṭakṛte sviṣṭakṛtāḥ
Vocativesviṣṭakṛte sviṣṭakṛte sviṣṭakṛtāḥ
Accusativesviṣṭakṛtām sviṣṭakṛte sviṣṭakṛtāḥ
Instrumentalsviṣṭakṛtayā sviṣṭakṛtābhyām sviṣṭakṛtābhiḥ
Dativesviṣṭakṛtāyai sviṣṭakṛtābhyām sviṣṭakṛtābhyaḥ
Ablativesviṣṭakṛtāyāḥ sviṣṭakṛtābhyām sviṣṭakṛtābhyaḥ
Genitivesviṣṭakṛtāyāḥ sviṣṭakṛtayoḥ sviṣṭakṛtānām
Locativesviṣṭakṛtāyām sviṣṭakṛtayoḥ sviṣṭakṛtāsu

Adverb -sviṣṭakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria