Declension table of ?sviṣṭakṛta

Deva

MasculineSingularDualPlural
Nominativesviṣṭakṛtaḥ sviṣṭakṛtau sviṣṭakṛtāḥ
Vocativesviṣṭakṛta sviṣṭakṛtau sviṣṭakṛtāḥ
Accusativesviṣṭakṛtam sviṣṭakṛtau sviṣṭakṛtān
Instrumentalsviṣṭakṛtena sviṣṭakṛtābhyām sviṣṭakṛtaiḥ sviṣṭakṛtebhiḥ
Dativesviṣṭakṛtāya sviṣṭakṛtābhyām sviṣṭakṛtebhyaḥ
Ablativesviṣṭakṛtāt sviṣṭakṛtābhyām sviṣṭakṛtebhyaḥ
Genitivesviṣṭakṛtasya sviṣṭakṛtayoḥ sviṣṭakṛtānām
Locativesviṣṭakṛte sviṣṭakṛtayoḥ sviṣṭakṛteṣu

Compound sviṣṭakṛta -

Adverb -sviṣṭakṛtam -sviṣṭakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria