Declension table of ?sviṣṭakṛt

Deva

NeuterSingularDualPlural
Nominativesviṣṭakṛt sviṣṭakṛtī sviṣṭakṛnti
Vocativesviṣṭakṛt sviṣṭakṛtī sviṣṭakṛnti
Accusativesviṣṭakṛt sviṣṭakṛtī sviṣṭakṛnti
Instrumentalsviṣṭakṛtā sviṣṭakṛdbhyām sviṣṭakṛdbhiḥ
Dativesviṣṭakṛte sviṣṭakṛdbhyām sviṣṭakṛdbhyaḥ
Ablativesviṣṭakṛtaḥ sviṣṭakṛdbhyām sviṣṭakṛdbhyaḥ
Genitivesviṣṭakṛtaḥ sviṣṭakṛtoḥ sviṣṭakṛtām
Locativesviṣṭakṛti sviṣṭakṛtoḥ sviṣṭakṛtsu

Compound sviṣṭakṛt -

Adverb -sviṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria