Declension table of ?sviṣṭakṛdbhājana

Deva

NeuterSingularDualPlural
Nominativesviṣṭakṛdbhājanam sviṣṭakṛdbhājane sviṣṭakṛdbhājanāni
Vocativesviṣṭakṛdbhājana sviṣṭakṛdbhājane sviṣṭakṛdbhājanāni
Accusativesviṣṭakṛdbhājanam sviṣṭakṛdbhājane sviṣṭakṛdbhājanāni
Instrumentalsviṣṭakṛdbhājanena sviṣṭakṛdbhājanābhyām sviṣṭakṛdbhājanaiḥ
Dativesviṣṭakṛdbhājanāya sviṣṭakṛdbhājanābhyām sviṣṭakṛdbhājanebhyaḥ
Ablativesviṣṭakṛdbhājanāt sviṣṭakṛdbhājanābhyām sviṣṭakṛdbhājanebhyaḥ
Genitivesviṣṭakṛdbhājanasya sviṣṭakṛdbhājanayoḥ sviṣṭakṛdbhājanānām
Locativesviṣṭakṛdbhājane sviṣṭakṛdbhājanayoḥ sviṣṭakṛdbhājaneṣu

Compound sviṣṭakṛdbhājana -

Adverb -sviṣṭakṛdbhājanam -sviṣṭakṛdbhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria